B 360-31 Aupāsanāgnisāyaṃprātarhoma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 360/31
Title: Aupāsanāgnisāyaṃprātarhoma
Dimensions: 24.5 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1853
Acc No.: NAK 5/4328
Remarks:


Reel No. B 360-31 Inventory No. 5378

Title Aupāsanāgnisāyaṃprātarhoma

Remarks from the Prayogaratna

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.5 cm

Folios 3

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation nā. pra. ho. and in the lower right-hand margin under the word rāma

Date of Copying VS 1853, ŚS 1718

Place of Deposit NAK

Accession No. 5/4328

Manuscript Features

aupāsanāgnau sāyaṃprātarhomaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athopāsanaprayogaḥ ||     ||

śuddhe deśe caturviṃśatyaṃgulapramāṇaṃ ṣoḍaśāṃgulapramāṇaṃ vā caturasraṃ pratyekaṃ caturaṃgulotsedhamekhalātrayayuktam āyatanam uktayuktyā sthaṃḍilaṃ vā nirmāya gomayenopalipyollikhya tatra yathālābhaṃ sikatāpadmapatrādisaṃbhārān nikṣipya tatra gṛhāgniṃ pūrvavat pratiṣṭhāpya vivāhottarasaṃdhyākālād ārabhyopāsanaṃ kuyāt || (fol. 1v1–4)

End

oṁ namo mitrasya varuṇasya cakṣase maho devāya tadṛtaṃ saparyata || dūre (deśe) devajātāya ketave divasputrāya sūryāya śaṃsata || etaiś caturbhiḥ sūryaṃ || prajāpateºº || hiraṇyagarbha iti dvābhyāṃ prajāpatiṃ copasthāyācāmed iti prātarhomaviśeṣaḥ ||       || (fol. 3r6–8)

Colophon

iti prayogaratne sāyaṃprātarhomavidhiḥ || ❁ || saṃvat 1853 || śāke 1718 karaktasuda 10 (fol. 3r8–9)

Microfilm Details

Reel No. B 360/31

Date of Filming 02-11-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 25-03-2010

Bibliography