B 360-31 Aupāsanāgnisāyaṃprātarhoma
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 360/31
Title: Aupāsanāgnisāyaṃprātarhoma
Dimensions: 24.5 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1853
Acc No.: NAK 5/4328
Remarks:
Reel No. B 360-31 Inventory No. 5378
Title Aupāsanāgnisāyaṃprātarhoma
Remarks from the Prayogaratna
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 11.5 cm
Folios 3
Lines per Folio 9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation nā. pra. ho. and in the lower right-hand margin under the word rāma
Date of Copying VS 1853, ŚS 1718
Place of Deposit NAK
Accession No. 5/4328
Manuscript Features
aupāsanāgnau sāyaṃprātarhomaḥ
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
athopāsanaprayogaḥ || ||
śuddhe deśe caturviṃśatyaṃgulapramāṇaṃ ṣoḍaśāṃgulapramāṇaṃ vā caturasraṃ pratyekaṃ caturaṃgulotsedhamekhalātrayayuktam āyatanam uktayuktyā sthaṃḍilaṃ vā nirmāya gomayenopalipyollikhya tatra yathālābhaṃ sikatāpadmapatrādisaṃbhārān nikṣipya tatra gṛhāgniṃ pūrvavat pratiṣṭhāpya vivāhottarasaṃdhyākālād ārabhyopāsanaṃ kuyāt || (fol. 1v1–4)
End
oṁ namo mitrasya varuṇasya cakṣase maho devāya tadṛtaṃ saparyata || dūre (deśe) devajātāya ketave divasputrāya sūryāya śaṃsata || etaiś caturbhiḥ sūryaṃ || prajāpateºº || hiraṇyagarbha iti dvābhyāṃ prajāpatiṃ copasthāyācāmed iti prātarhomaviśeṣaḥ || || (fol. 3r6–8)
Colophon
iti prayogaratne sāyaṃprātarhomavidhiḥ || ❁ || saṃvat 1853 || śāke 1718 karaktasuda 10 (fol. 3r8–9)
Microfilm Details
Reel No. B 360/31
Date of Filming 02-11-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 25-03-2010
Bibliography